Original

वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभिनौ ।तूणीरवरसंपन्नौ द्वावपि स्म सुदर्शनौ ॥ १४ ॥

Segmented

वर्मिणौ बद्ध-निस्त्रिंशौ श्वेत-अश्वा शङ्ख-शोभिनः तूणीर-वर-सम्पन्नौ द्वाव् अपि स्म सु दर्शनौ

Analysis

Word Lemma Parse
वर्मिणौ वर्मिन् pos=a,g=m,c=1,n=d
बद्ध बन्ध् pos=va,comp=y,f=part
निस्त्रिंशौ निस्त्रिंश pos=n,g=m,c=1,n=d
श्वेत श्वेत pos=a,comp=y
अश्वा अश्व pos=n,g=m,c=1,n=d
शङ्ख शङ्ख pos=n,comp=y
शोभिनः शोभिन् pos=a,g=m,c=1,n=d
तूणीर तूणीर pos=n,comp=y
वर वर pos=a,comp=y
सम्पन्नौ सम्पद् pos=va,g=m,c=1,n=d,f=part
द्वाव् द्वि pos=n,g=m,c=1,n=d
अपि अपि pos=i
स्म स्म pos=i
सु सु pos=i
दर्शनौ दर्शन pos=n,g=m,c=1,n=d