Original

तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ ।प्रगृहीतमहाचापौ शरशक्तिगदायुधौ ॥ १३ ॥

Segmented

तौ दृष्ट्वा पुरुष-व्याघ्रौ रथ-स्थौ रथिनाम् वरौ प्रगृहीत-महा-चापौ शर-शक्ति-गदा-आयुधौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=2,n=d
रथ रथ pos=n,comp=y
स्थौ स्थ pos=a,g=m,c=2,n=d
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरौ वर pos=a,g=m,c=2,n=d
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
महा महत् pos=a,comp=y
चापौ चाप pos=n,g=m,c=2,n=d
शर शर pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
गदा गदा pos=n,comp=y
आयुधौ आयुध pos=n,g=m,c=2,n=d