Original

क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् ।बाहुघोषाश्च वीराणां कर्णार्जुनसमागमे ॥ १२ ॥

Segmented

क्ष्वेडित-आस्फोटय्-उत्क्रुष्टैः तुमुलम् सर्वतो ऽभवत् बाहु-घोषाः च वीराणाम् कर्ण-अर्जुन-समागमे

Analysis

Word Lemma Parse
क्ष्वेडित क्ष्वेडित pos=n,comp=y
आस्फोटय् आस्फोटय् pos=va,comp=y,f=part
उत्क्रुष्टैः उत्क्रुष्ट pos=n,g=n,c=3,n=p
तुमुलम् तुमुल pos=n,g=n,c=1,n=s
सर्वतो सर्वतस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan
बाहु बाहु pos=n,comp=y
घोषाः घोष pos=n,g=m,c=1,n=p
pos=i
वीराणाम् वीर pos=n,g=m,c=6,n=p
कर्ण कर्ण pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s