Original

तथैव पाण्डवाः सर्वे हर्षयन्तो धनंजयम् ।तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन् ॥ ११ ॥

Segmented

तथा एव पाण्डवाः सर्वे हर्षयन्तो धनंजयम् तूर्य-शङ्ख-निनादेन दिशः सर्वा व्यनादयन्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हर्षयन्तो हर्षय् pos=va,g=m,c=1,n=p,f=part
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
तूर्य तूर्य pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
निनादेन निनाद pos=n,g=m,c=3,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
व्यनादयन् विनादय् pos=v,p=3,n=p,l=lan