Original

आजग्मुः कुरवस्तत्र वादित्रानुगतास्तदा ।कर्णं प्रहर्षयन्तश्च शङ्खान्दध्मुश्च पुष्कलान् ॥ १० ॥

Segmented

आजग्मुः कुरवस् तत्र वादित्र-अनुगताः तदा कर्णम् प्रहर्षयन्तः च शङ्खान् दध्मुः च पुष्कलान्

Analysis

Word Lemma Parse
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
कुरवस् कुरु pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
वादित्र वादित्र pos=n,comp=y
अनुगताः अनुगम् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
प्रहर्षयन्तः प्रहर्षय् pos=va,g=m,c=1,n=p,f=part
pos=i
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
दध्मुः धम् pos=v,p=3,n=p,l=lit
pos=i
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p