Original

संजय उवाच ।वृषसेनं हतं दृष्ट्वा शोकामर्षसमन्वितः ।मुक्त्वा शोकोद्भवं वारि नेत्राभ्यां सहसा वृषः ॥ १ ॥

Segmented

संजय उवाच वृषसेनम् हतम् दृष्ट्वा शोक-अमर्ष-समन्वितः मुक्त्वा शोक-उद्भवम् वारि नेत्राभ्याम् सहसा वृषः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
शोक शोक pos=n,comp=y
अमर्ष अमर्ष pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
मुक्त्वा मुच् pos=vi
शोक शोक pos=n,comp=y
उद्भवम् उद्भव pos=a,g=n,c=2,n=s
वारि वारि pos=n,g=n,c=2,n=s
नेत्राभ्याम् नेत्र pos=n,g=n,c=5,n=d
सहसा सहसा pos=i
वृषः वृष pos=n,g=m,c=1,n=s