Original

एते द्रवन्ति राजानो भीमसेनभयार्दिताः ।दुर्योधनश्च संमूढो भ्रातृव्यसनदुःखितः ॥ ९ ॥

Segmented

एते द्रवन्ति राजानो भीमसेन-भय-अर्दिताः दुर्योधनः च संमूढो भ्रातृ-व्यसन-दुःखितः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
द्रवन्ति द्रु pos=v,p=3,n=p,l=lat
राजानो राजन् pos=n,g=m,c=1,n=p
भीमसेन भीमसेन pos=n,comp=y
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
संमूढो सम्मुह् pos=va,g=m,c=1,n=s,f=part
भ्रातृ भ्रातृ pos=n,comp=y
व्यसन व्यसन pos=n,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s