Original

तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः ।उवाच वचनं कर्णं प्राप्तकालमरिंदम ।मा व्यथां कुरु राधेय नैतत्त्वय्युपपद्यते ॥ ८ ॥

Segmented

तस्य त्व् आकार-भाव-ज्ञः शल्यः समिति-शोभनः उवाच वचनम् कर्णम् प्राप्त-कालम् अरिंदम मा व्यथाम् कुरु राधेय न एतत् त्वय्य् उपपद्यते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
त्व् तु pos=i
आकार आकार pos=n,comp=y
भाव भाव pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
समिति समिति pos=n,comp=y
शोभनः शोभन pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
मा मा pos=i
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
राधेय राधेय pos=n,g=m,c=8,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
त्वय्य् त्वद् pos=n,g=,c=7,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat