Original

ततः कर्णो महाराज प्रविवेश महारणम् ।दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव ॥ ७ ॥

Segmented

ततः कर्णो महा-राज प्रविवेश महा-रणम् दृष्ट्वा भीमस्य विक्रान्तम् अन्तकस्य प्रजास्व् इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रणम् रण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भीमस्य भीम pos=n,g=m,c=6,n=s
विक्रान्तम् विक्रान्त pos=n,g=n,c=2,n=s
अन्तकस्य अन्तक pos=n,g=m,c=6,n=s
प्रजास्व् प्रजा pos=n,g=f,c=7,n=p
इव इव pos=i