Original

तं प्रेक्ष्य बाणाभिहतं पतन्तं रथात्सुतं सूतजः क्षिप्रकारी ।रथं रथेनाशु जगाम वेगात्किरीटिनः पुत्रवधाभितप्तः ॥ ६२ ॥

Segmented

तम् प्रेक्ष्य बाण-अभिहतम् पतन्तम् रथात् सुतम् सूतजः क्षिप्रकारी रथम् रथेन आशु जगाम वेगात् किरीटिनः पुत्र-वध-अभितप्तः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
बाण बाण pos=n,comp=y
अभिहतम् अभिहन् pos=va,g=m,c=2,n=s,f=part
पतन्तम् पत् pos=va,g=m,c=2,n=s,f=part
रथात् रथ pos=n,g=m,c=5,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
सूतजः सूतज pos=n,g=m,c=1,n=s
क्षिप्रकारी क्षिप्रकारिन् pos=a,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आशु आशु pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
वेगात् वेग pos=n,g=m,c=5,n=s
किरीटिनः किरीटिन् pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,comp=y
वध वध pos=n,comp=y
अभितप्तः अभितप् pos=va,g=m,c=1,n=s,f=part