Original

स पार्थबाणाभिहतः पपात रथाद्विबाहुर्विशिरा धरायाम् ।सुपुष्पितः पर्णधरोऽतिकायो वातेरितः शाल इवाद्रिशृङ्गात् ॥ ६१ ॥

Segmented

स पार्थ-बाण-अभिहतः पपात रथाद् विबाहुः विशिरा धरायाम् सु पुष्पितः पर्ण-धरः अति कायः वात-ईरितः शाल इव अद्रि-शृङ्गात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,comp=y
बाण बाण pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
रथाद् रथ pos=n,g=m,c=5,n=s
विबाहुः विबाहु pos=a,g=m,c=1,n=s
विशिरा विशिरस् pos=a,g=m,c=1,n=s
धरायाम् धरा pos=n,g=f,c=7,n=s
सु सु pos=i
पुष्पितः पुष्पित pos=a,g=m,c=1,n=s
पर्ण पर्ण pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
अति अति pos=i
कायः काय pos=n,g=m,c=1,n=s
वात वात pos=n,comp=y
ईरितः ईरय् pos=va,g=m,c=1,n=s,f=part
शाल शाल pos=n,g=m,c=1,n=s
इव इव pos=i
अद्रि अद्रि pos=n,comp=y
शृङ्गात् शृङ्ग pos=n,g=n,c=5,n=s