Original

विव्याध चैनं दशभिः पृषत्कैर्मर्मस्वसक्तं प्रसभं किरीटी ।चिच्छेद चास्येष्वसनं भुजौ च क्षुरैश्चतुर्भिः शिर एव चोग्रैः ॥ ६० ॥

Segmented

विव्याध च एनम् दशभिः पृषत्कैः मर्मस्व् असक्तम् प्रसभम् किरीटी

Analysis

Word Lemma Parse
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
मर्मस्व् मर्मन् pos=n,g=n,c=7,n=p
असक्तम् असक्त pos=a,g=m,c=2,n=s
प्रसभम् प्रसभम् pos=i
किरीटी किरीटिन् pos=n,g=m,c=1,n=s