Original

हतेषु तेषु वीरेषु प्रदुद्राव बलं तव ।पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम् ॥ ६ ॥

Segmented

हतेषु तेषु वीरेषु प्रदुद्राव बलम् तव पश्यतः सूतपुत्रस्य पाण्डवस्य भय-अर्दितम्

Analysis

Word Lemma Parse
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
वीरेषु वीर pos=n,g=m,c=7,n=p
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
बलम् बल pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
भय भय pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=n,c=2,n=s,f=part