Original

ततः किरीटी रणमूर्ध्नि कोपात्कृत्वा त्रिशाखां भ्रुकुटिं ललाटे ।मुमोच बाणान्विशिखान्महात्मा वधाय राजन्सूतपुत्रस्य संख्ये ॥ ५९ ॥

Segmented

ततः किरीटी रण-मूर्ध्नि कोपात् कृत्वा त्रि-शाखाम् भ्रुकुटिम् ललाटे मुमोच बाणान् विशिखान् महात्मा वधाय राजन् सूतपुत्रस्य संख्ये

Analysis

Word Lemma Parse
ततः ततस् pos=i
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
कोपात् कोप pos=n,g=m,c=5,n=s
कृत्वा कृ pos=vi
त्रि त्रि pos=n,comp=y
शाखाम् शाखा pos=n,g=f,c=2,n=s
भ्रुकुटिम् भ्रुकुटि pos=n,g=f,c=2,n=s
ललाटे ललाट pos=n,g=n,c=7,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
बाणान् बाण pos=n,g=m,c=2,n=p
विशिखान् विशिख pos=n,g=m,c=2,n=p
महात्मा महात्मन् pos=a,g=m,c=1,n=s
वधाय वध pos=n,g=m,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s