Original

पुनः स पार्थं वृषसेन उग्रैर्बाणैरविध्यद्भुजमूलमध्ये ।तथैव कृष्णं नवभिः समार्दयत्पुनश्च पार्थं दशभिः शिताग्रैः ॥ ५८ ॥

Segmented

पुनः स पार्थम् वृषसेन उग्रैः बाणैः अविध्यद् भुजमूल-मध्ये तथा एव कृष्णम् नवभिः समार्दयत् पुनः च पार्थम् दशभिः शित-अग्रैः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
तद् pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
वृषसेन वृषसेन pos=n,g=m,c=1,n=s
उग्रैः उग्र pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
भुजमूल भुजमूल pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
तथा तथा pos=i
एव एव pos=i
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
समार्दयत् समर्दय् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
शित शा pos=va,comp=y,f=part
अग्रैः अग्र pos=n,g=m,c=3,n=p