Original

ततोऽद्भुतेनैकशतेन पार्थं शरैर्विद्ध्वा सूतपुत्रस्य पुत्रः ।ननाद नादं सुमहानुभावो विद्ध्वेव शक्रं नमुचिः पुरा वै ॥ ५७ ॥

Segmented

ततो अद्भुतेन एक-शतेन पार्थम् शरैः विद्ध्वा सूतपुत्रस्य पुत्रः ननाद नादम् सु महा-अनुभावः विद्ध्वा इव शक्रम् नमुचिः पुरा वै

Analysis

Word Lemma Parse
ततो ततस् pos=i
अद्भुतेन अद्भुत pos=a,g=n,c=3,n=s
एक एक pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
नादम् नाद pos=n,g=m,c=2,n=s
सु सु pos=i
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
इव इव pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
नमुचिः नमुचि pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
वै वै pos=i