Original

तमापतन्तं नरवीरमुग्रं महाहवे बाणसहस्रधारिणम् ।अभ्यापतत्कर्णसुतो महारथो यथैव चेन्द्रं नमुचिः पुरातने ॥ ५६ ॥

Segmented

तम् आपतन्तम् नर-वीरम् उग्रम् महा-आहवे बाण-सहस्र-धारिणम् अभ्यापतत् कर्ण-सुतः महा-रथः यथा एव च इन्द्रम् नमुचिः पुरातने

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
वीरम् वीर pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
बाण बाण pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
धारिणम् धारिन् pos=a,g=m,c=2,n=s
अभ्यापतत् अभ्यापत् pos=v,p=3,n=s,l=lan
कर्ण कर्ण pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
यथा यथा pos=i
एव एव pos=i
pos=i
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
नमुचिः नमुचि pos=n,g=m,c=1,n=s
पुरातने पुरातन pos=n,g=n,c=7,n=s