Original

ततः किरीटी परवीरघाती हताश्वमालोक्य नरप्रवीरम् ।तमभ्यधावद्वृषसेनमाहवे स सूतजस्य प्रमुखे स्थितं तदा ॥ ५५ ॥

Segmented

ततः किरीटी पर-वीर-घाती हत-अश्वम् आलोक्य नर-प्रवीरम् तम् अभ्यधावद् वृषसेनम् आहवे स सूतजस्य प्रमुखे स्थितम् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
घाती घातिन् pos=a,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
नर नर pos=n,comp=y
प्रवीरम् प्रवीर pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभ्यधावद् अभिधाव् pos=v,p=3,n=s,l=lan
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
सूतजस्य सूतज pos=n,g=m,c=6,n=s
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i