Original

तदस्य कर्मातिमनुष्यकर्मणः समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन् ।पराक्रमज्ञास्तु धनंजयस्य ते हुतोऽयमग्नाविति तं तु मेनिरे ॥ ५४ ॥

Segmented

तद् अस्य कर्म अति मनुष्य-कर्मणः समीक्ष्य हृष्टाः कुरवो ऽभ्यपूजयन् पराक्रम-ज्ञाः तु धनंजयस्य ते हुतो ऽयम् अग्नाव् इति तम् तु मेनिरे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
अति अति pos=i
मनुष्य मनुष्य pos=n,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
समीक्ष्य समीक्ष् pos=vi
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
कुरवो कुरु pos=n,g=m,c=1,n=p
ऽभ्यपूजयन् अभिपूजय् pos=v,p=3,n=p,l=lan
पराक्रम पराक्रम pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
तु तु pos=i
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
हुतो हु pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अग्नाव् अग्नि pos=n,g=m,c=7,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit