Original

ततोऽभ्यविध्यद्बहुभिः शितैः शरैः कुणिन्दपुत्रो नकुलात्मजं स्मयन् ।ततोऽस्य कायान्निचकर्त नाकुलिः शिरः क्षुरेणाम्बुजसंनिभाननम् ॥ ५२ ॥

Segmented

ततो ऽभ्यविध्यद् बहुभिः शितैः शरैः कुणिन्द-पुत्रः नकुल-आत्मजम् स्मयन् ततो ऽस्य कायान् निचकर्त नाकुलिः शिरः क्षुरेण अम्बुज-संनिभ-आननम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्यविध्यद् अभिव्यध् pos=v,p=3,n=s,l=lan
बहुभिः बहु pos=a,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
कुणिन्द कुणिन्द pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
नकुल नकुल pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
स्मयन् स्मि pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
कायान् काय pos=n,g=m,c=5,n=s
निचकर्त निकृत् pos=v,p=3,n=s,l=lit
नाकुलिः नाकुलि pos=n,g=m,c=1,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
अम्बुज अम्बुज pos=n,comp=y
संनिभ संनिभ pos=a,comp=y
आननम् आनन pos=n,g=n,c=2,n=s