Original

ततः शतानीकहता महागजा हया रथाः पत्तिगणाश्च तावकाः ।सुपर्णवातप्रहता यथा नगास्तथा गता गामवशा विचूर्णिताः ॥ ५१ ॥

Segmented

ततः शतानीक-हताः महा-गजाः हया रथाः पत्ति-गणाः च तावकाः सुपर्ण-वात-प्रहताः यथा नगास् तथा गता गाम् अवशा विचूर्णिताः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शतानीक शतानीक pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
गजाः गज pos=n,g=m,c=1,n=p
हया हय pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
पत्ति पत्ति pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
तावकाः तावक pos=a,g=m,c=1,n=p
सुपर्ण सुपर्ण pos=n,comp=y
वात वात pos=n,comp=y
प्रहताः प्रहन् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
नगास् नग pos=n,g=m,c=1,n=p
तथा तथा pos=i
गता गम् pos=va,g=m,c=1,n=p,f=part
गाम् गो pos=n,g=,c=2,n=s
अवशा अवश pos=a,g=m,c=1,n=p
विचूर्णिताः विचूर्णय् pos=va,g=m,c=1,n=p,f=part