Original

विषाणपोत्रापरगात्रघातिना गजेन हन्तुं शकुनेः कुणिन्दजः ।जगाम वेगेन भृशार्दयंश्च तं ततोऽस्य गान्धारपतिः शिरोऽहरत् ॥ ५० ॥

Segmented

विषाण-पोत्र-अपर-गात्र-घातिना गजेन हन्तुम् शकुनेः कुणिन्द-जः जगाम वेगेन भृश-अर्दयन् च तम् ततो ऽस्य गान्धार-पतिः शिरो ऽहरत्

Analysis

Word Lemma Parse
विषाण विषाण pos=n,comp=y
पोत्र पोत्र pos=n,comp=y
अपर अपर pos=n,comp=y
गात्र गात्र pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s
गजेन गज pos=n,g=m,c=3,n=s
हन्तुम् हन् pos=vi
शकुनेः शकुनि pos=n,g=m,c=6,n=s
कुणिन्द कुणिन्द pos=n,comp=y
जः pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
भृश भृश pos=a,comp=y
अर्दयन् अर्दय् pos=va,g=m,c=1,n=s,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
गान्धार गान्धार pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
ऽहरत् हृ pos=v,p=3,n=s,l=lan