Original

तांस्तु भल्लैर्महावेगैर्दशभिर्दशभिः शितैः ।रुक्माङ्गदो रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम् ॥ ५ ॥

Segmented

तांस् तु भल्लैः महा-वेगैः दशभिः दशभिः शितैः रुक्म-अङ्गदः रुक्म-पुङ्खैः पार्थो निन्ये यम-क्षयम्

Analysis

Word Lemma Parse
तांस् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
भल्लैः भल्ल pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
रुक्म रुक्म pos=n,comp=y
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
पार्थो पार्थ pos=n,g=m,c=1,n=s
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s