Original

स नागराजः सनियन्तृकोऽपतत्पराहतो बभ्रुसुतेषुभिर्भृशम् ।स चापि देवावृधसूनुरर्दितः पपात नुन्नः सहदेवसूनुना ॥ ४९ ॥

Segmented

स नाग-राजः स नियन्तृकः ऽपतत् पराहतो बभ्रु-सुत-इषुभिः भृशम् स च अपि देवावृध-सूनुः अर्दितः पपात नुन्नः सहदेव-सूनुना

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
नियन्तृकः नियन्तृक pos=n,g=m,c=1,n=s
ऽपतत् पत् pos=v,p=3,n=s,l=lan
पराहतो पराहन् pos=va,g=m,c=1,n=s,f=part
बभ्रु बभ्रु pos=n,comp=y
सुत सुत pos=n,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
देवावृध देवावृध pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
नुन्नः नुद् pos=va,g=m,c=1,n=s,f=part
सहदेव सहदेव pos=n,comp=y
सूनुना सूनु pos=n,g=m,c=3,n=s