Original

वृको द्विपस्थं गिरिराजवासिनं भृशं शरैर्द्वादशभिः पराभिनत् ।ततो वृकं साश्वरथं महाजवं त्वरंश्चतुर्भिश्चरणे व्यपोथयत् ॥ ४८ ॥

Segmented

वृको द्विप-स्थम् गिरिराज-वासिनम् भृशम् शरैः द्वादशभिः पराभिनत् ततो वृकम् स अश्व-रथम् महा-जवम् त्वरंः चतुर्भिः चरणे व्यपोथयत्

Analysis

Word Lemma Parse
वृको वृक pos=n,g=m,c=1,n=s
द्विप द्विप pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
गिरिराज गिरिराज pos=n,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s
भृशम् भृशम् pos=i
शरैः शर pos=n,g=m,c=3,n=p
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
पराभिनत् पराभिद् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
वृकम् वृक pos=n,g=m,c=2,n=s
pos=i
अश्व अश्व pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
जवम् जव pos=n,g=m,c=2,n=s
त्वरंः त्वर् pos=va,g=m,c=1,n=s,f=part
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चरणे चरण pos=n,g=m,c=7,n=s
व्यपोथयत् विपोथय् pos=v,p=3,n=s,l=lan