Original

रथी द्विपस्थेन हतोऽपतच्छरैः क्राथाधिपः पर्वतजेन दुर्जयः ।सवाजिसूतेष्वसनस्तथापतद्यथा महावातहतो महाद्रुमः ॥ ४७ ॥

Segmented

रथी द्विप-स्थेन हतो अपतत् शरैः क्राथ-अधिपः पर्वत-जेन दुर्जयः स वाजि-सूत-इष्वसनः तथा अपतत् यथा महा-वात-हतः महा-द्रुमः

Analysis

Word Lemma Parse
रथी रथिन् pos=n,g=m,c=1,n=s
द्विप द्विप pos=n,comp=y
स्थेन स्थ pos=a,g=m,c=3,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
अपतत् पत् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
क्राथ क्राथ pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
जेन pos=a,g=m,c=3,n=s
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s
pos=i
वाजि वाजिन् pos=n,comp=y
सूत सूत pos=n,comp=y
इष्वसनः इष्वसन pos=n,g=m,c=1,n=s
तथा तथा pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
महा महत् pos=a,comp=y
वात वात pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s