Original

कुणिन्दपुत्रप्रहितोऽपरद्विपः शुकं ससूताश्वरथं व्यपोथयत् ।ततोऽपतत्क्राथशराभिदारितः सहेश्वरो वज्रहतो यथा गिरिः ॥ ४६ ॥

Segmented

कुणिन्द-पुत्र-प्रहितः अपर-द्विपः शुकम् स सूत-अश्व-रथम् व्यपोथयत् ततो ऽपतत् क्राथ-शर-अभिदारितः सह ईश्वरः वज्र-हतः यथा गिरिः

Analysis

Word Lemma Parse
कुणिन्द कुणिन्द pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
प्रहितः प्रहि pos=va,g=m,c=1,n=s,f=part
अपर अपर pos=n,comp=y
द्विपः द्विप pos=n,g=m,c=1,n=s
शुकम् शुक pos=n,g=m,c=2,n=s
pos=i
सूत सूत pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
व्यपोथयत् विपोथय् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
ऽपतत् पत् pos=v,p=3,n=s,l=lan
क्राथ क्राथ pos=n,comp=y
शर शर pos=n,comp=y
अभिदारितः अभिदारय् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
वज्र वज्र pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
गिरिः गिरि pos=n,g=m,c=1,n=s