Original

स नागराजः सह राजसूनुना पपात रक्तं बहु सर्वतः क्षरन् ।शचीशवज्रप्रहतोऽम्बुदागमे यथा जलं गैरिकपर्वतस्तथा ॥ ४५ ॥

Segmented

स नाग-राजः सह राज-सूनुना पपात रक्तम् बहु सर्वतः क्षरन् शचीश-वज्र-प्रहतः अम्बुद-आगमे यथा जलम् गैरिक-पर्वतः तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
सह सह pos=i
राज राजन् pos=n,comp=y
सूनुना सूनु pos=n,g=m,c=3,n=s
पपात पत् pos=v,p=3,n=s,l=lit
रक्तम् रक्त pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
सर्वतः सर्वतस् pos=i
क्षरन् क्षर् pos=va,g=m,c=1,n=s,f=part
शचीश शचीश pos=n,comp=y
वज्र वज्र pos=n,comp=y
प्रहतः प्रहन् pos=va,g=m,c=1,n=s,f=part
अम्बुद अम्बुद pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s
यथा यथा pos=i
जलम् जल pos=n,g=n,c=2,n=s
गैरिक गैरिक pos=n,comp=y
पर्वतः पर्वत pos=n,g=m,c=1,n=s
तथा तथा pos=i