Original

कुणिन्दराजावरजादनन्तरः स्तनान्तरे पत्रिवरैरताडयत् ।तवात्मजं तस्य तवात्मजः शरैः शितैः शरीरं बिभिदे द्विपं च तम् ॥ ४४ ॥

Segmented

कुणिन्द-राज-अवरजात् अनन्तरः स्तनान्तरे पत्त्रिन्-वरैः अताडयत् ते आत्मजम् तस्य ते आत्मजः शरैः शितैः शरीरम् बिभिदे द्विपम् च तम्

Analysis

Word Lemma Parse
कुणिन्द कुणिन्द pos=n,comp=y
राज राजन् pos=n,comp=y
अवरजात् अवरज pos=n,g=m,c=5,n=s
अनन्तरः अनन्तर pos=a,g=m,c=1,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
पत्त्रिन् पत्त्रिन् pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
ते त्वद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरीरम् शरीर pos=n,g=n,c=2,n=s
बिभिदे भिद् pos=v,p=3,n=s,l=lit
द्विपम् द्विप pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s