Original

अथापरे द्रौणिशराहता द्विपास्त्रयः ससर्वायुधयोधकेतवः ।निपेतुरुर्व्यां व्यसवः प्रपातितास्तथा यथा वज्रहता महाचलाः ॥ ४३ ॥

Segmented

अथ अपरे द्रौणि-शर-आहताः द्विपास् त्रयः स सर्व-आयुध-योध-केतवः निपेतुः उर्व्याम् व्यसवः प्रपातितास् तथा यथा वज्र-हताः महा-अचलाः

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरे अपर pos=n,g=m,c=1,n=p
द्रौणि द्रौणि pos=n,comp=y
शर शर pos=n,comp=y
आहताः आहन् pos=va,g=m,c=1,n=p,f=part
द्विपास् द्विप pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
pos=i
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
योध योध pos=n,comp=y
केतवः केतु pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
व्यसवः व्यसु pos=a,g=m,c=1,n=p
प्रपातितास् प्रपातय् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
यथा यथा pos=i
वज्र वज्र pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
अचलाः अचल pos=n,g=m,c=1,n=p