Original

रथाश्वमातङ्गपदातिभिस्ततः परस्परं विप्रहतापतन्क्षितौ ।यथा सविद्युत्स्तनिता बलाहकाः समास्थिता दिग्भ्य इवोग्रमारुतैः ॥ ४१ ॥

Segmented

रथ-अश्व-मातङ्ग-पदातिभिः ततः परस्परम् विप्रहताः अपतन् क्षितौ यथा स विद्युत्-स्तनिताः बलाहकाः समास्थिता दिग्भ्य इव उग्र-मारुतैः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
मातङ्ग मातंग pos=n,comp=y
पदातिभिः पदाति pos=n,g=m,c=3,n=p
ततः ततस् pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
विप्रहताः विप्रहन् pos=va,g=m,c=1,n=p,f=part
अपतन् पत् pos=v,p=3,n=p,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s
यथा यथा pos=i
pos=i
विद्युत् विद्युत् pos=n,comp=y
स्तनिताः स्तनित pos=n,g=m,c=1,n=p
बलाहकाः बलाहक pos=n,g=m,c=1,n=p
समास्थिता समास्था pos=va,g=m,c=1,n=p,f=part
दिग्भ्य दिश् pos=n,g=f,c=5,n=p
इव इव pos=i
उग्र उग्र pos=a,comp=y
मारुतैः मारुत pos=n,g=m,c=3,n=p