Original

अथाभवद्युद्धमतीव दारुणं पुनः कुरूणां सह पाण्डुसृञ्जयैः ।शरासिशक्त्यृष्टिगदापरश्वधैर्नराश्वनागासुहरं भृशाकुलम् ॥ ४० ॥

Segmented

अथ अभवत् युद्धम् अतीव दारुणम् पुनः कुरूणाम् सह पाण्डु-सृञ्जयैः शर-असि-शक्ति-ऋष्टि-गदा-परश्वधैः भृश-आकुलम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अतीव अतीव pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
पुनः पुनर् pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
सह सह pos=i
पाण्डु पाण्डु pos=n,comp=y
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
शर शर pos=n,comp=y
असि असि pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
गदा गदा pos=n,comp=y
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
भृश भृश pos=a,comp=y
आकुलम् आकुल pos=a,g=n,c=1,n=s