Original

स वार्यमाणो विशिखैः समन्तात्तैर्महारथैः ।भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ ॥ ४ ॥

Segmented

स वार्यमाणो विशिखैः समन्तात् तैः महा-रथैः भीमः क्रोध-अभिरञ्ज्-अक्षः क्रुद्धः काल इव आबभौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वार्यमाणो वारय् pos=va,g=m,c=1,n=s,f=part
विशिखैः विशिख pos=n,g=m,c=3,n=p
समन्तात् समन्तात् pos=i
तैः तद् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
भीमः भीम pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
अभिरञ्ज् अभिरञ्ज् pos=va,comp=y,f=part
अक्षः अक्ष pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
काल काल pos=n,g=m,c=1,n=s
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit