Original

ततः कुणिन्देषु हतेषु तेष्वथ प्रहृष्टरूपास्तव ते महारथाः ।भृशं प्रदध्मुर्लवणाम्बुसंभवान्परांश्च बाणासनपाणयोऽभ्ययुः ॥ ३९ ॥

Segmented

ततः कुणिन्देषु हतेषु तेष्व् अथ प्रहृः-रूपाः तव ते महा-रथाः भृशम् प्रदध्मुः लवण-अम्बु-सम्भवान् परांः च बाणासन-पाणयः ऽभ्ययुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुणिन्देषु कुणिन्द pos=n,g=m,c=7,n=p
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
तेष्व् तद् pos=n,g=m,c=7,n=p
अथ अथ pos=i
प्रहृः प्रहृष् pos=va,comp=y,f=part
रूपाः रूप pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i
प्रदध्मुः प्रधम् pos=v,p=3,n=p,l=lit
लवण लवण pos=a,comp=y
अम्बु अम्बु pos=n,comp=y
सम्भवान् सम्भव pos=n,g=m,c=2,n=p
परांः पर pos=n,g=m,c=2,n=p
pos=i
बाणासन बाणासन pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
ऽभ्ययुः अभिया pos=v,p=3,n=p,l=lan