Original

कुणिन्दपुत्रावरजस्तु तोमरैर्दिवाकरांशुप्रतिमैरयस्मयैः ।रथं च विक्षोभ्य ननाद नर्दतस्ततोऽस्य गान्धारपतिः शिरोऽहरत् ॥ ३८ ॥

Segmented

कुणिन्द-पुत्र-अवरजः तु तोमरैः दिवाकर-अंशु-प्रतिमैः अयस्मयैः रथम् च विक्षोभ्य ननाद नर्दतस् ततो ऽस्य गान्धार-पतिः शिरो ऽहरत्

Analysis

Word Lemma Parse
कुणिन्द कुणिन्द pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
अवरजः अवरज pos=n,g=m,c=1,n=s
तु तु pos=i
तोमरैः तोमर pos=n,g=m,c=3,n=p
दिवाकर दिवाकर pos=n,comp=y
अंशु अंशु pos=n,comp=y
प्रतिमैः प्रतिम pos=a,g=m,c=3,n=p
अयस्मयैः अयस्मय pos=a,g=m,c=3,n=p
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
विक्षोभ्य विक्षोभय् pos=vi
ननाद नद् pos=v,p=3,n=s,l=lit
नर्दतस् नर्द् pos=va,g=m,c=6,n=s,f=part
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=n,c=6,n=s
गान्धार गान्धार pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
ऽहरत् हृ pos=v,p=3,n=s,l=lan