Original

कुणिन्दपुत्रो दशभिर्महायसैः कृपं ससूताश्वमपीडयद्भृशम् ।ततः शरद्वत्सुतसायकैर्हतः सहैव नागेन पपात भूतले ॥ ३७ ॥

Segmented

कुणिन्द-पुत्रः दशभिः महा-आयसैः कृपम् स सूत-अश्वम् अपीडयद् भृशम् ततः शरद्वत्-सुत-सायकैः हतः सह एव नागेन पपात भू-तले

Analysis

Word Lemma Parse
कुणिन्द कुणिन्द pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
आयसैः आयस pos=a,g=m,c=3,n=p
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
सूत सूत pos=n,comp=y
अश्वम् अश्व pos=n,g=m,c=2,n=s
अपीडयद् पीडय् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
ततः ततस् pos=i
शरद्वत् शरद्वन्त् pos=n,comp=y
सुत सुत pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p
हतः हन् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
एव एव pos=i
नागेन नाग pos=n,g=m,c=3,n=s
पपात पत् pos=v,p=3,n=s,l=lit
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s