Original

सुकल्पिता हैमवता मदोत्कटा रणाभिकामैः कृतिभिः समास्थिताः ।सुवर्णजालावतता बभुर्गजास्तथा यथा वै जलदाः सविद्युतः ॥ ३६ ॥

Segmented

सु कल्पिताः हैमवता मद-उत्कटाः रण-अभिकामैः कृतिभिः समास्थिताः सुवर्ण-जाल-अवतताः बभुः गजास् तथा यथा वै जलदाः स विद्युतः

Analysis

Word Lemma Parse
सु सु pos=i
कल्पिताः कल्पय् pos=va,g=m,c=1,n=p,f=part
हैमवता हैमवत pos=a,g=m,c=1,n=p
मद मद pos=n,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p
रण रण pos=n,comp=y
अभिकामैः अभिकाम pos=a,g=m,c=3,n=p
कृतिभिः कृतिन् pos=a,g=m,c=3,n=p
समास्थिताः समास्था pos=va,g=m,c=1,n=p,f=part
सुवर्ण सुवर्ण pos=n,comp=y
जाल जाल pos=n,comp=y
अवतताः अवतन् pos=va,g=m,c=1,n=p,f=part
बभुः भा pos=v,p=3,n=p,l=lit
गजास् गज pos=n,g=m,c=1,n=p
तथा तथा pos=i
यथा यथा pos=i
वै वै pos=i
जलदाः जलद pos=n,g=m,c=1,n=p
pos=i
विद्युतः विद्युत् pos=n,g=m,c=1,n=p