Original

तव नरवरवर्यास्तान्दशैकं च वीरान्प्रवरशरवराग्र्यैस्ताडयन्तोऽभ्यरुन्धन् ।नवजलदसवर्णैर्हस्तिभिस्तानुदीयुर्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः ॥ ३५ ॥

Segmented

तव नर-वर-वर्याः तान् दश-एकम् च वीरान् प्रवर-शर-वर-अग्र्यैः ताडयन्तो ऽभ्यरुन्धन् नव-जलद-सवर्णैः हस्तिभिस् तान् उदीयुः गिरि-शिखर-निकाशैः भीम-वेगैः कुणिन्दाः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
नर नर pos=n,comp=y
वर वर pos=a,comp=y
वर्याः वर्य pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
दश दशन् pos=n,comp=y
एकम् एक pos=n,g=m,c=2,n=s
pos=i
वीरान् वीर pos=n,g=m,c=2,n=p
प्रवर प्रवर pos=a,comp=y
शर शर pos=n,comp=y
वर वर pos=a,comp=y
अग्र्यैः अग्र्य pos=a,g=m,c=3,n=p
ताडयन्तो ताडय् pos=va,g=m,c=1,n=p,f=part
ऽभ्यरुन्धन् अभिरुध् pos=v,p=3,n=p,l=lan
नव नवन् pos=n,comp=y
जलद जलद pos=n,comp=y
सवर्णैः सवर्ण pos=a,g=m,c=3,n=p
हस्तिभिस् हस्तिन् pos=n,g=m,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
उदीयुः उदि pos=v,p=3,n=p,l=lit
गिरि गिरि pos=n,comp=y
शिखर शिखर pos=n,comp=y
निकाशैः निकाश pos=n,g=m,c=3,n=p
भीम भीम pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
कुणिन्दाः कुणिन्द pos=n,g=m,c=1,n=p