Original

अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तो हृदिकसुतकृपौ च द्रौणिदुर्योधनौ च ।शकुनिशुकवृकाश्च क्राथदेवावृधौ च द्विरदजलदघोषैः स्यन्दनैः कार्मुकैश्च ॥ ३४ ॥

Segmented

अथ तव रथ-मुख्याः तान् प्रतीयुस् त्वरन्तो हृदिक-सुत-कृपौ च द्रौणि-दुर्योधनौ च शकुनि-शुक-वृकाः च क्राथ-देवावृधौ च द्विरद-जलद-घोषैः स्यन्दनैः कार्मुकैः च

Analysis

Word Lemma Parse
अथ अथ pos=i
तव त्वद् pos=n,g=,c=6,n=s
रथ रथ pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
प्रतीयुस् प्रती pos=v,p=3,n=p,l=lit
त्वरन्तो त्वर् pos=va,g=m,c=1,n=p,f=part
हृदिक हृदिक pos=n,comp=y
सुत सुत pos=n,comp=y
कृपौ कृप pos=n,g=m,c=1,n=d
pos=i
द्रौणि द्रौणि pos=n,comp=y
दुर्योधनौ दुर्योधन pos=n,g=m,c=1,n=d
pos=i
शकुनि शकुनि pos=n,comp=y
शुक शुक pos=n,comp=y
वृकाः वृक pos=n,g=m,c=1,n=p
pos=i
क्राथ क्राथ pos=n,comp=y
देवावृधौ देवावृध pos=n,g=m,c=1,n=d
pos=i
द्विरद द्विरद pos=n,comp=y
जलद जलद pos=n,comp=y
घोषैः घोष pos=n,g=m,c=3,n=p
स्यन्दनैः स्यन्दन pos=n,g=m,c=3,n=p
कार्मुकैः कार्मुक pos=n,g=n,c=3,n=p
pos=i