Original

द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः ।द्विरदरथनराश्वान्सूदयन्तस्त्वदीयान्भुजगपतिनिकाशैर्मार्गणैरात्तशस्त्राः ॥ ३३ ॥

Segmented

द्रुपद-सुत-वरिष्ठाः पञ्च शैनेय-षष्ठाः द्रुपद-दुहितृ-पुत्राः पञ्च च अमित्र-साहाः द्विरद-रथ-नर-अश्वान् सूदयन्तस् त्वदीयान् भुजग-पति-निकाशैः मार्गणैः आत्त-शस्त्राः

Analysis

Word Lemma Parse
द्रुपद द्रुपद pos=n,comp=y
सुत सुत pos=n,comp=y
वरिष्ठाः वरिष्ठ pos=a,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
शैनेय शैनेय pos=n,comp=y
षष्ठाः षष्ठ pos=a,g=m,c=1,n=p
द्रुपद द्रुपद pos=n,comp=y
दुहितृ दुहितृ pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
pos=i
अमित्र अमित्र pos=n,comp=y
साहाः साह pos=a,g=m,c=1,n=p
द्विरद द्विरद pos=n,comp=y
रथ रथ pos=n,comp=y
नर नर pos=n,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
सूदयन्तस् सूदय् pos=va,g=m,c=1,n=p,f=part
त्वदीयान् त्वदीय pos=a,g=m,c=2,n=p
भुजग भुजग pos=n,comp=y
पति पति pos=n,comp=y
निकाशैः निकाश pos=n,g=m,c=3,n=p
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
आत्त आदा pos=va,comp=y,f=part
शस्त्राः शस्त्र pos=n,g=m,c=1,n=p