Original

नकुलमथ विदित्वा छिन्नबाणासनासिं विरथमरिशरार्तं कर्णपुत्रास्त्रभग्नम् ।पवनधुतपताका ह्रादिनो वल्गिताश्वा वरपुरुषनियत्तास्ते रथाः शीघ्रमीयुः ॥ ३२ ॥

Segmented

नकुलम् अथ विदित्वा छिन्न-बाणासन-असिम् विरथम् अरि-शर-आर्तम् कर्ण-पुत्र-अस्त्र-भग्नम् पवन-धुत-पताका ह्रादिनो वल्ग्-अश्वाः वर-पुरुष-नियत्ताः ते रथाः शीघ्रम् ईयुः

Analysis

Word Lemma Parse
नकुलम् नकुल pos=n,g=m,c=2,n=s
अथ अथ pos=i
विदित्वा विद् pos=vi
छिन्न छिद् pos=va,comp=y,f=part
बाणासन बाणासन pos=n,comp=y
असिम् असि pos=n,g=m,c=2,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
अरि अरि pos=n,comp=y
शर शर pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
कर्ण कर्ण pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
भग्नम् भञ्ज् pos=va,g=m,c=2,n=s,f=part
पवन पवन pos=n,comp=y
धुत धू pos=va,comp=y,f=part
पताका पताका pos=n,g=m,c=1,n=p
ह्रादिनो ह्रादिन् pos=a,g=m,c=1,n=p
वल्ग् वल्ग् pos=va,comp=y,f=part
अश्वाः अश्व pos=n,g=m,c=1,n=p
वर वर pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
नियत्ताः नियत् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
शीघ्रम् शीघ्रम् pos=i
ईयुः pos=v,p=3,n=p,l=lit