Original

स भीमसेनस्य रथं हताश्वो माद्रीसुतः कर्णसुताभितप्तः ।आपुप्लुवे सिंह इवाचलाग्रं संप्रेक्षमाणस्य धनंजयस्य ॥ ३१ ॥

Segmented

स भीमसेनस्य रथम् हत-अश्वः माद्री-सुतः कर्ण-सुत-अभितप्तः आपुप्लुवे सिंह इव अचल-अग्रम् सम्प्रेक्षमाणस्य धनंजयस्य

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
माद्री माद्री pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
सुत सुत pos=n,comp=y
अभितप्तः अभितप् pos=va,g=m,c=1,n=s,f=part
आपुप्लुवे आप्लु pos=v,p=3,n=s,l=lit
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
अचल अचल pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
सम्प्रेक्षमाणस्य सम्प्रेक्ष् pos=va,g=m,c=6,n=s,f=part
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s