Original

क्षिप्रं शरैः षड्भिरमित्रसाहश्चकर्त खड्गं निशितैः सुधारैः ।पुनश्च पीतैर्निशितैः पृषत्कैः स्तनान्तरे गाढमथाभ्यविध्यत् ॥ ३० ॥

Segmented

क्षिप्रम् शरैः षड्भिः अमित्र-साहः चकर्त खड्गम् निशितैः सु धारा पुनः च पीतैः निशितैः पृषत्कैः स्तनान्तरे गाढम् अथ अभ्यविध्यत्

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
शरैः शर pos=n,g=m,c=3,n=p
षड्भिः षष् pos=n,g=m,c=3,n=p
अमित्र अमित्र pos=n,comp=y
साहः साह pos=a,g=m,c=1,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
खड्गम् खड्ग pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
सु सु pos=i
धारा धारा pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
pos=i
पीतैः पीत pos=a,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
गाढम् गाढम् pos=i
अथ अथ pos=i
अभ्यविध्यत् अभिव्यध् pos=v,p=3,n=s,l=lan