Original

तस्यायसं निशितं तीक्ष्णधारमसिं विकोशं गुरुभारसाहम् ।द्विषच्छरीरापहरं सुघोरमाधुन्वतः सर्पमिवोग्ररूपम् ॥ २९ ॥

Segmented

तस्य आयसम् निशितम् तीक्ष्ण-धारम् असिम् विकोशम् गुरु-भार-साहम् द्विषत्-शरीर-अपहरम् सु घोरम् आधुन्वतः सर्पम् इव उग्र-रूपम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आयसम् आयस pos=a,g=m,c=2,n=s
निशितम् निशा pos=va,g=m,c=2,n=s,f=part
तीक्ष्ण तीक्ष्ण pos=a,comp=y
धारम् धारा pos=n,g=m,c=2,n=s
असिम् असि pos=n,g=m,c=2,n=s
विकोशम् विकोश pos=a,g=m,c=2,n=s
गुरु गुरु pos=a,comp=y
भार भार pos=n,comp=y
साहम् साह pos=a,g=m,c=2,n=s
द्विषत् द्विष् pos=va,comp=y,f=part
शरीर शरीर pos=n,comp=y
अपहरम् अपहर pos=a,g=m,c=2,n=s
सु सु pos=i
घोरम् घोर pos=a,g=m,c=2,n=s
आधुन्वतः आधू pos=va,g=m,c=6,n=s,f=part
सर्पम् सर्प pos=n,g=m,c=2,n=s
इव इव pos=i
उग्र उग्र pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s