Original

तमापतन्तं नकुलं सोऽभिपत्य समन्ततः सायकैरभ्यविध्यत् ।स तुद्यमानो नकुलः पृषत्कैर्विव्याध वीरं स चुकोप विद्धः ॥ २६ ॥

Segmented

तम् आपतन्तम् नकुलम् सो ऽभिपत्य समन्ततः सायकैः अभ्यविध्यत् स तुद्यमानो नकुलः पृषत्कैः विव्याध वीरम् स चुकोप विद्धः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
नकुलम् नकुल pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभिपत्य अभिपत् pos=vi
समन्ततः समन्ततः pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
अभ्यविध्यत् अभिव्यध् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तुद्यमानो तुद् pos=va,g=m,c=1,n=s,f=part
नकुलः नकुल pos=n,g=m,c=1,n=s
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
वीरम् वीर pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
चुकोप कुप् pos=v,p=3,n=s,l=lit
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part