Original

द्विसाहस्रा विदिता युद्धशौण्डा नानादेश्याः सुभृताः सत्यसंधाः ।एकेन शीघ्रं नकुलेन कृत्ताः सारेप्सुनेवोत्तमचन्दनास्ते ॥ २५ ॥

Segmented

द्वि-साहस्राः विदिता युद्ध-शौण्डाः नानादेश्याः सु भृताः सत्य-संधा एकेन शीघ्रम् नकुलेन कृत्ताः सार-ईप्सुना इव उत्तम-चन्दनाः ते

Analysis

Word Lemma Parse
द्वि द्वि pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
विदिता विद् pos=va,g=m,c=1,n=p,f=part
युद्ध युद्ध pos=n,comp=y
शौण्डाः शौण्ड pos=a,g=m,c=1,n=p
नानादेश्याः नानादेश्य pos=a,g=m,c=1,n=p
सु सु pos=i
भृताः भृ pos=va,g=m,c=1,n=p,f=part
सत्य सत्य pos=a,comp=y
संधा संधा pos=n,g=m,c=1,n=p
एकेन एक pos=n,g=m,c=3,n=s
शीघ्रम् शीघ्रम् pos=i
नकुलेन नकुल pos=n,g=m,c=3,n=s
कृत्ताः कृत् pos=va,g=m,c=1,n=p,f=part
सार सार pos=n,comp=y
ईप्सुना ईप्सु pos=a,g=m,c=3,n=s
इव इव pos=i
उत्तम उत्तम pos=a,comp=y
चन्दनाः चन्दन pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p