Original

ततोऽन्तरिक्षे नृवराश्वनागांश्चिच्छेद मार्गान्विचरन्विचित्रान् ।ते प्रापतन्नसिना गां विशस्ता यथाश्वमेधे पशवः शमित्रा ॥ २४ ॥

Segmented

ते प्रापतन्न् असिना गाम् विशस्ता यथा अश्वमेधे पशवः शमित्रा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रापतन्न् प्रपत् pos=v,p=3,n=p,l=lan
असिना असि pos=n,g=m,c=3,n=s
गाम् गो pos=n,g=,c=2,n=s
विशस्ता विशंस् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
अश्वमेधे अश्वमेध pos=n,g=m,c=7,n=s
पशवः पशु pos=n,g=m,c=1,n=p
शमित्रा शमितृ pos=n,g=m,c=3,n=s