Original

ततो हताश्वादवरुह्य यानादादाय चर्म रुचिरं चाष्टचन्द्रम् ।आकाशसंकाशमसिं गृहीत्वा पोप्लूयमानः खगवच्चचार ॥ २३ ॥

Segmented

ततो हत-अश्वात् अवरुह्य यानाद् आदाय चर्म रुचिरम् च अष्ट-चन्द्रम् आकाश-संकाशम् असिम् गृहीत्वा पोप्लूयमानः खग-वत् चचार

Analysis

Word Lemma Parse
ततो ततस् pos=i
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=n,c=5,n=s
अवरुह्य अवरुह् pos=vi
यानाद् यान pos=n,g=n,c=5,n=s
आदाय आदा pos=vi
चर्म चर्मन् pos=n,g=n,c=2,n=s
रुचिरम् रुचिर pos=a,g=n,c=2,n=s
pos=i
अष्ट अष्टन् pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=n,c=2,n=s
आकाश आकाश pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
असिम् असि pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
पोप्लूयमानः पोप्लूय् pos=va,g=m,c=1,n=s,f=part
खग खग pos=n,comp=y
वत् वत् pos=i
चचार चर् pos=v,p=3,n=s,l=lit