Original

कर्णस्य पुत्रो नकुलस्य राजन्सर्वानश्वानक्षिणोदुत्तमास्त्रैः ।वनायुजान्सुकुमारस्य शुभ्रानलंकृताञ्जातरूपेण शीघ्रान् ॥ २२ ॥

Segmented

कर्णस्य पुत्रो नकुलस्य राजन् सर्वान् अश्वान् अक्षिणोद् उत्तम-अस्त्रैः वनायु-जाम् सु कुमारस्य शुभ्रान् अलंकृताञ् जातरूपेण शीघ्रान्

Analysis

Word Lemma Parse
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
नकुलस्य नकुल pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
अक्षिणोद् क्षि pos=v,p=3,n=s,l=lan
उत्तम उत्तम pos=a,comp=y
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
वनायु वनायु pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
सु सु pos=i
कुमारस्य कुमार pos=a,g=m,c=6,n=s
शुभ्रान् शुभ्र pos=a,g=m,c=2,n=p
अलंकृताञ् अलंकृ pos=va,g=m,c=2,n=p,f=part
जातरूपेण जातरूप pos=n,g=n,c=3,n=s
शीघ्रान् शीघ्र pos=a,g=m,c=2,n=p