Original

अथान्यदादाय धनुः सुशीघ्रं कर्णात्मजः पाण्डवमभ्यविध्यत् ।दिव्यैर्महास्त्रैर्नकुलं महास्त्रो दुःशासनस्यापचितिं यियासुः ॥ २० ॥

Segmented

अथ अन्यत् आदाय धनुः सु शीघ्रम् कर्ण-आत्मजः पाण्डवम् अभ्यविध्यत् दिव्यैः महा-अस्त्रैः नकुलम् महा-अस्त्रः दुःशासनस्य अपचितिम् यियासुः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
सु सु pos=i
शीघ्रम् शीघ्रम् pos=i
कर्ण कर्ण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
अभ्यविध्यत् अभिव्यध् pos=v,p=3,n=s,l=lan
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
महा महत् pos=a,comp=y
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
नकुलम् नकुल pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
अपचितिम् अपचिति pos=n,g=f,c=2,n=s
यियासुः यियासु pos=a,g=m,c=1,n=s